श्री राजराजेश्वर्यष्टकम्
काली हैमवती शिवा त्रिनयनी कात्यायनी भैरवी ॥
सावित्री नवयौवना शुभकरी साम्राज्यलक्ष्मीप्रदा
चिद्रूपी परदेवता भगवती श्री राजराजेश्वरी ॥ १ ॥
अम्बा मोहिनि देवता त्रिभुवनी आनन्दसन्दायिनी
वाणी पल्लवपाणि वेणुमुरलीगानप्रिया लोलिनी ॥
कल्याणी उडुराजबिम्बवदना धूम्राक्षसंहारिणी
चिद्रूपी परदेवता भगवती श्री राजराजेश्वरी ॥ २ ॥
अम्बा नूपुररत्नकङ्कणधरी केयूरहारावली
जातीचम्पकवैजयन्तिलहरी ग्रैवेयकैराजिता ॥
वीणावेणुविनोदमण्डितकरा वीरासनेसंस्थिता
चिद्रूपी परदेवता भगवती श्री राजराजेश्वरी ॥ ३ ॥
अम्बा रौद्रिणि भद्रकाली बगला ज्वालामुखी वैष्णवी
ब्रह्माणी त्रिपुरान्तकी सुरनुता देदीप्यमानोज्ज्वला ॥
चामुण्डा श्रितरक्षपोषजननी दाक्षायणी पल्लवी
चिद्रूपी परदेवता भगवती श्री राजराजेश्वरी ॥ ४ ॥
अम्बा शूल धनुः कुशाङ्कुशधरी अर्धेन्दुबिम्बाधरी
वाराही मधुकैटभप्रशमनी वाणीरमासेविता ॥
मल्लद्यासुरमूकदैत्यमथनी माहेश्वरी अम्बिका
चिद्रूपी परदेवता भगवती श्री राजराजेश्वरी ॥ ५ ॥
अम्बा सृष्टविनाशपालनकरी आर्या विसंशोभिता
गायत्री प्रणवाक्षरामृतरसः पूर्णानुसन्धीकृता ॥
ओङ्कारी विनुतासुतार्चितपदा उद्दण्डदैत्यापहा
चिद्रूपी परदेवता भगवती श्री राजराजेश्वरी ॥ ६ ॥
अम्बा शाश्वत आगमादिविनुता आर्या महादेवता
या ब्रह्मादिपिपीलिकान्तजननी या वै जगन्मोहिनी ॥
या पञ्चप्रणवादिरेफजननी या चित्कलामालिनी
चिद्रूपी परदेवता भगवती श्री राजराजेश्वरी ॥ ७ ॥
अम्बापालित भक्तराजदनिशं अम्बाष्टकं यः पठेत्
अम्बालोककटाक्षवीक्ष ललितं चैश्वर्यमव्याहतम् ॥
अम्बा पावनमन्त्रराजपठनादन्ते च मोक्षप्रदा
चिद्रूपी परदेवता भगवती श्री राजराजेश्वरी ॥ ८ ॥
इति श्री राजराजेश्वर्यष्टकम् पूर्ण ||
Comments
Post a Comment